Original

सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् ।तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ ९० ॥

Segmented

सर्व-भूत-भवम् ज्ञात्वा लिङ्गे ऽर्चयति यः प्रभुम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
लिङ्गे लिङ्ग pos=n,g=n,c=7,n=s
ऽर्चयति अर्चय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s