Original

संजय उवाच ।युवराजे हते चैव वृद्धक्षत्रे च पौरवे ।इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने ॥ ९ ॥

Segmented

संजय उवाच युवराजे हते च एव वृद्धक्षत्रे च पौरवे इषु-अस्त्र-विधि-सम्पन्ने मालवे च सुदर्शने

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युवराजे युवराज pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
वृद्धक्षत्रे वृद्धक्षत्र pos=n,g=m,c=7,n=s
pos=i
पौरवे पौरव pos=n,g=m,c=7,n=s
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विधि विधि pos=n,comp=y
सम्पन्ने सम्पद् pos=va,g=m,c=7,n=s,f=part
मालवे मालव pos=n,g=m,c=7,n=s
pos=i
सुदर्शने सुदर्शन pos=n,g=m,c=7,n=s