Original

स एष रुद्रभक्तश्च केशवो रुद्रसंभवः ।कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ॥ ८९ ॥

Segmented

स एष रुद्र-भक्तः च केशवो रुद्र-सम्भवः कृष्ण एव हि यष्टव्यो यज्ञैः च एष सनातनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
pos=i
केशवो केशव pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
यष्टव्यो यज् pos=va,g=m,c=1,n=s,f=krtya
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s