Original

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ॥ ८८ ॥

Segmented

एवम् देवा यजन्तो हि सिद्धाः च परम-ऋषयः प्रार्थयन्ति परम् लोके स्थानम् एव च शाश्वतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
देवा देव pos=n,g=m,c=1,n=p
यजन्तो यज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
परम् पर pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s