Original

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥ ८७ ॥

Segmented

सर्व-रूपम् भवम् ज्ञात्वा लिङ्गे यो ऽर्चयति प्रभुम् आत्म-योगाः च तस्मिन् वै शास्त्र-योगाः च शाश्वताः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
भवम् भव pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
लिङ्गे लिङ्ग pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्चयति अर्चय् pos=v,p=3,n=s,l=lat
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वै वै pos=i
शास्त्र शास्त्र pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
pos=i
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p