Original

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ।ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ॥ ८६ ॥

Segmented

जन्म-कर्म-तपः-योगाः तयोः ते च पुष्कलाः ताभ्याम् लिङ्गे ऽर्चितो देवः त्वया अर्चायाम् युगे युगे

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
तपः तपस् pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
तयोः तद् pos=n,g=m,c=6,n=d
ते त्वद् pos=n,g=,c=6,n=s
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p
ताभ्याम् तद् pos=n,g=m,c=3,n=d
लिङ्गे लिङ्ग pos=n,g=n,c=7,n=s
ऽर्चितो अर्चय् pos=va,g=m,c=1,n=s,f=part
देवः देव pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अर्चायाम् अर्चा pos=n,g=f,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s