Original

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥ ८५ ॥

Segmented

स तथा पूजय् ते पूर्वदेवो अपि अतूतुषत् पुष्कलान् च वरान् प्रादात् तव विद्वन् हृदि स्थितान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पूजय् पूजय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पूर्वदेवो पूर्वदेव pos=n,g=m,c=1,n=s
अपि अपि pos=i
अतूतुषत् तुष् pos=v,p=3,n=s,l=lun
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
pos=i
वरान् वर pos=n,g=m,c=2,n=p
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part