Original

शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् ।ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥ ८४ ॥

Segmented

शुभम् और्वम् नवम् कृत्वा महा-पुरुष-विग्रहम् ईजानः त्वम् जपैः होमैः उपहारैः च मानद

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=m,c=2,n=s
और्वम् और्व pos=a,g=m,c=2,n=s
नवम् नव pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
ईजानः यज् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
जपैः जप pos=n,g=m,c=3,n=p
होमैः होम pos=n,g=m,c=3,n=p
उपहारैः उपहार pos=n,g=m,c=3,n=p
pos=i
मानद मानद pos=a,g=m,c=8,n=s