Original

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥ ८३ ॥

Segmented

स भवान् देव-वत् प्राज्ञो ज्ञात्वा भव-मयम् जगत् अवाकर्षः त्वम् आत्मानम् नियमैः तद्-प्रिय-ईप्सया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
वत् वत् pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
भव भव pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
अवाकर्षः अवकृष् pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नियमैः नियम pos=n,g=m,c=3,n=p
तद् तद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s