Original

तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च ।तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ॥ ८२ ॥

Segmented

तथा एव कर्मणः कृत्स्नम् महतः तपसः ऽपि च तेजः-मन्युः च विद्वन् त्वम् जातो रौद्रो महामते

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
महतः महत् pos=a,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
pos=i
तेजः तेजस् pos=n,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
रौद्रो रौद्र pos=a,g=m,c=1,n=s
महामते महामति pos=a,g=m,c=8,n=s