Original

तावेतौ पूर्वदेवानां परमोपचितावृषी ।लोकयात्राविधानार्थं संजायेते युगे युगे ॥ ८१ ॥

Segmented

तौ एतौ पूर्वदेवानाम् परम-उपचितौ ऋषी लोकयात्रा-विधान-अर्थम् संजायेते युगे युगे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
पूर्वदेवानाम् पूर्वदेव pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
उपचितौ उपचि pos=va,g=m,c=1,n=d,f=part
ऋषी ऋषि pos=n,g=m,c=1,n=d
लोकयात्रा लोकयात्रा pos=n,comp=y
विधान विधान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संजायेते संजन् pos=v,p=3,n=d,l=lat
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s