Original

तस्यैव तपसा जातं नरं नाम महामुनिम् ।तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥ ८० ॥

Segmented

तस्य एव तपसा जातम् नरम् नाम महा-मुनिम् तुल्यम् एतेन देवेन तम् जानीहि अर्जुनम् सदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
नरम् नर pos=n,g=m,c=2,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
देवेन देव pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सदा सदा pos=i