Original

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ।अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ॥ ८ ॥

Segmented

न भूत-पूर्वम् बीभत्सोः वाक्यम् परुषम् ईदृशम् अथ कस्मात् स कौन्तेयः सखायम् रूक्षम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
भूत भू pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
परुषम् परुष pos=a,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
अथ अथ pos=i
कस्मात् कस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सखायम् सखि pos=n,g=,c=2,n=s
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan