Original

कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन ।अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ॥ ७८ ॥

Segmented

कश्चित् तव रुजम् कर्ता मद्-प्रसादात् कथंचन अपि चेत् समरम् गत्वा भविष्यसि मे अधिकः

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
रुजम् रुज् pos=n,g=m,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कथंचन कथंचन pos=i
अपि अपि pos=i
चेत् चेद् pos=i
समरम् समर pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
भविष्यसि भू pos=v,p=2,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s