Original

न शस्त्रेण न वज्रेण नाग्निना न च वायुना ।नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ॥ ७७ ॥

Segmented

न शस्त्रेण न वज्रेण न अग्निना न च वायुना न आर्द्रेन न च शुष्केण त्रसेन स्थावरेण वा

Analysis

Word Lemma Parse
pos=i
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
pos=i
pos=i
वायुना वायु pos=n,g=m,c=3,n=s
pos=i
आर्द्रेन आर्द्र pos=a,g=n,c=3,n=s
pos=i
pos=i
शुष्केण शुष्क pos=a,g=n,c=3,n=s
त्रसेन त्रस pos=a,g=n,c=3,n=s
स्थावरेण स्थावर pos=a,g=n,c=3,n=s
वा वा pos=i