Original

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥ ७६ ॥

Segmented

न सुपर्णाः तथा नागा न च विश्वे वियोनि-जाः न कश्चित् त्वाम् च देवो ऽपि समरेषु विजेष्यति

Analysis

Word Lemma Parse
pos=i
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
तथा तथा pos=i
नागा नाग pos=n,g=m,c=1,n=p
pos=i
pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
वियोनि वियोनि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
देवो देव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरेषु समर pos=n,g=m,c=7,n=p
विजेष्यति विजि pos=v,p=3,n=s,l=lrt