Original

नीलकण्ठ उवाच ।मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥ ७४ ॥

Segmented

नीलकण्ठ उवाच मद्-प्रसादात् मनुष्येषु देव-गन्धर्व-योनिषु अप्रमेय-बल-आत्मा त्वम् नारायण भविष्यसि

Analysis

Word Lemma Parse
नीलकण्ठ नीलकण्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
योनिषु योनि pos=n,g=m,c=7,n=p
अप्रमेय अप्रमेय pos=a,comp=y
बल बल pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नारायण नारायण pos=n,g=m,c=8,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt