Original

तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् ।अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥ ७३ ॥

Segmented

तस्मै वरान् अचिन्त्य-आत्मा नीलकण्ठः पिनाकधृक् अर्हते देव-मुख्याय प्रायच्छद् ऋषि-संस्तुतः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
वरान् वर pos=n,g=m,c=2,n=p
अचिन्त्य अचिन्त्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नीलकण्ठः नीलकण्ठ pos=n,g=m,c=1,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s
अर्हते अर्ह् pos=va,g=m,c=4,n=s,f=part
देव देव pos=n,comp=y
मुख्याय मुख्य pos=a,g=m,c=4,n=s
प्रायच्छद् प्रयम् pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
संस्तुतः संस्तु pos=va,g=m,c=1,n=s,f=part