Original

अस्तौषं त्वां तव संमानमिच्छन्विचिन्वन्वै सवृषं देववर्य ।सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रतिकार्षीश्च मा माम् ॥ ७२ ॥

Segmented

अस्तौषम् त्वाम् तव संमानम् इच्छन् विचिन्वन् वै स वृषम् देव-वर्य सु दुर्लभान् देहि वरान् मे इष्टान् अभिष्टुतः प्रतिकार्षीः च मा माम्

Analysis

Word Lemma Parse
अस्तौषम् स्तु pos=v,p=1,n=s,l=lun
त्वाम् त्वद् pos=n,g=,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
संमानम् सम्मान pos=n,g=m,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
विचिन्वन् विचि pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
pos=i
वृषम् वृष pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
वर्य वर्य pos=a,g=m,c=8,n=s
सु सु pos=i
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p
देहि दा pos=v,p=2,n=s,l=lot
वरान् वर pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
अभिष्टुतः अभिष्टु pos=va,g=m,c=1,n=s,f=part
प्रतिकार्षीः प्रतिकृ pos=v,p=2,n=s,l=lun_unaug
pos=i
मा मा pos=i
माम् मद् pos=n,g=,c=2,n=s