Original

भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन ।आत्मानं त्वामात्मनोऽनन्यभावो विद्वानेवं गच्छति ब्रह्म शुक्रम् ॥ ७१ ॥

Segmented

भक्तम् च माम् भजमानम् भजस्व मा रीरिषो माम् अहित-अहितेन आत्मानम् त्वाम् आत्मनो अनन्य-भावः विद्वान् एवम् गच्छति ब्रह्म शुक्रम्

Analysis

Word Lemma Parse
भक्तम् भक्त pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
भजमानम् भज् pos=va,g=m,c=2,n=s,f=part
भजस्व भज् pos=v,p=2,n=s,l=lot
मा मा pos=i
रीरिषो रिष् pos=v,p=2,n=s,l=lun_unaug
माम् मद् pos=n,g=,c=2,n=s
अहित अहित pos=a,comp=y
अहितेन अहित pos=a,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
अनन्य अनन्य pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शुक्रम् शुक्र pos=a,g=n,c=2,n=s