Original

दिव्यावृतौ मानसौ द्वौ सुपर्णाववाक्शाखः पिप्पलः सप्त गोपाः ।दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ।भूतं भव्यं भविता चाप्यधृष्यं त्वत्संभूता भुवनानीह विश्वा ॥ ७० ॥

Segmented

दिव्य-आवृतौ मानसौ द्वौ सुपर्णाव् अवाक् शाखः पिप्पलः सप्त गोपाः दश अपि अन्ये ये पुरम् धारयन्ति त्वया सृष्टाः ते हि तेभ्यः परः त्वम् भूतम् भव्यम् भविता च अपि अधृष्यम् त्वद्-सम्भूतानि भुवनानि इह विश्वा

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
आवृतौ आवृ pos=va,g=m,c=1,n=d,f=part
मानसौ मानस pos=a,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
सुपर्णाव् सुपर्ण pos=n,g=m,c=1,n=d
अवाक् अवाक् pos=i
शाखः शाखा pos=n,g=m,c=1,n=s
पिप्पलः पिप्पल pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
गोपाः गोप pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
परः पर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविता भवितृ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अधृष्यम् अधृष्य pos=a,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
सम्भूतानि सम्भू pos=va,g=n,c=1,n=p,f=part
भुवनानि भुवन pos=n,g=n,c=1,n=p
इह इह pos=i
विश्वा विश्व pos=n,g=n,c=1,n=p