Original

धृतराष्ट्र उवाच ।आचार्यपुत्रो मानार्हो बलवांश्चापि संजय ।प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः ॥ ७ ॥

Segmented

धृतराष्ट्र उवाच आचार्य-पुत्रः मान-अर्हः बलवान् च अपि संजय प्रीतिः धनंजये च अस्य प्रियः च अपि स वासवेः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मान मान pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
वासवेः वासवि pos=n,g=m,c=6,n=s