Original

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः ।एवं विद्वान्प्रभवं चाप्ययं च हित्वा भूतानां तत्र सायुज्यमेति ॥ ६९ ॥

Segmented

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वम् ताभिः च ऐक्यम् संक्षये यान्ति भूयः एवम् विद्वान् प्रभवम् च अपि अयम् च हित्वा भूतानाम् तत्र सायुज्यम् एति

Analysis

Word Lemma Parse
अद्भ्यः अप् pos=n,g=n,c=5,n=p
स्तोका स्तोक pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
यथा यथा pos=i
पृथक्त्वम् पृथक्त्व pos=n,g=n,c=2,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
pos=i
ऐक्यम् ऐक्य pos=n,g=n,c=2,n=s
संक्षये संक्षय pos=n,g=m,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
भूयः भूयस् pos=i
एवम् एवम् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
हित्वा हा pos=vi
भूतानाम् भूत pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
सायुज्यम् सायुज्य pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat