Original

त्वत्संभूता भूतकृतो वरेण्य गोप्तारोऽद्य भुवनं पूर्वदेवाः ।आविश्येमां धरणीं येऽभ्यरक्षन्पुरा पुराणां तव देव सृष्टिम् ॥ ६६ ॥

Segmented

त्वत् सम्भूता भूत-कृतः वरेण्य गोप्तारो ऽद्य भुवनम् पूर्वदेवाः आविश्य इमाम् धरणीम् ये ऽभ्यरक्षन् पुरा पुराणाम् तव देव सृष्टिम्

Analysis

Word Lemma Parse
त्वत् त्वद् pos=n,g=,c=5,n=s
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
भूत भूत pos=n,comp=y
कृतः कृत् pos=a,g=m,c=5,n=s
वरेण्य वरेण्य pos=a,g=m,c=8,n=s
गोप्तारो गोप्तृ pos=a,g=m,c=1,n=p
ऽद्य अद्य pos=i
भुवनम् भुवन pos=n,g=n,c=2,n=s
पूर्वदेवाः पूर्वदेव pos=n,g=m,c=1,n=p
आविश्य आविश् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽभ्यरक्षन् अभिरक्ष् pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
पुराणाम् पुर pos=n,g=n,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s