Original

अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ॥ ६५ ॥

Segmented

अभिवाद्य अथ रुद्राय सद्यो अन्धक-निपातिने पद्माक्षः तम् विरूपाक्षम् अभितुष्टाव भक्तिमान्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
रुद्राय रुद्र pos=n,g=m,c=4,n=s
सद्यो सद्यस् pos=i
अन्धक अन्धक pos=n,comp=y
निपातिने निपातिन् pos=a,g=m,c=4,n=s
पद्माक्षः पद्माक्ष pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
अभितुष्टाव अभिष्टु pos=v,p=3,n=s,l=lit
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s