Original

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।अजमीशानमव्यग्रं कारणात्मानमच्युतम् ॥ ६४ ॥

Segmented

वर-दम् पृथु-चारु-अङ्गया पार्वत्या सहितम् प्रभुम् अजम् ईशानम् अव्यग्रम् कारण-आत्मानम् अच्युतम्

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
पृथु पृथु pos=a,comp=y
चारु चारु pos=a,comp=y
अङ्गया अङ्ग pos=a,g=f,c=3,n=s
पार्वत्या पार्वती pos=n,g=f,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
कारण कारण pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s