Original

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा ये विशोकाः ।स तन्निष्ठस्तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ।दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे देवदेवम् ॥ ६२ ॥

Segmented

यम् पश्यन्ति ब्राह्मणाः साधु-वृत्ताः क्षीणे पापे मनसा ये विशोकाः स तद्-निष्ठः तपसा धर्मम् ईड्यम् तद्-भक्त्या वै विश्वरूपम् ददर्श दृष्ट्वा च एनम् वाच्-मनः-बुद्धि-देहैः संहृषित-आत्मा मुमुदे देवदेवम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
साधु साधु pos=a,comp=y
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
पापे पाप pos=n,g=n,c=7,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
विशोकाः विशोक pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
निष्ठः निष्ठा pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ईड्यम् ईड् pos=va,g=m,c=2,n=s,f=krtya
तद् तद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
वै वै pos=i
विश्वरूपम् विश्वरूप pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
देहैः देह pos=n,g=m,c=3,n=p
संहृषित संहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
देवदेवम् देवदेव pos=n,g=m,c=2,n=s