Original

जलं दिवं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रतिमानं जगच्च ।नालं द्रष्टुं यमजं भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् ॥ ६१ ॥

Segmented

जलम् दिवम् खम् क्षितिम् चन्द्र-सूर्यौ तथा वायु-अग्नी प्रतिमानम् जगत् च न अलम् द्रष्टुम् यम् अजम् भिन्न-वृत्ताः ब्रह्म-द्विष-घ्नम् अमृतस्य योनिम्

Analysis

Word Lemma Parse
जलम् जल pos=n,g=n,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
खम् pos=n,g=n,c=2,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=2,n=d
तथा तथा pos=i
वायु वायु pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=2,n=d
प्रतिमानम् प्रतिमान pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
pos=i
pos=i
अलम् अलम् pos=i
द्रष्टुम् दृश् pos=vi
यम् यद् pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विष द्विष pos=a,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
योनिम् योनि pos=n,g=m,c=2,n=s