Original

स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः ।कालानलसमप्रख्यो द्विषतामन्तको युधि ।समासादय पाञ्चाल्यं मां चापि सहकेशवम् ॥ ६ ॥

Segmented

स एव द्रोण-हन्ता ते दर्पम् भेत्स्यति पार्षतः काल-अनल-सम-प्रख्यः द्विषताम् अन्तको युधि समासादय पाञ्चाल्यम् माम् च अपि सह केशवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
द्रोण द्रोण pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
भेत्स्यति भिद् pos=v,p=3,n=s,l=lrt
पार्षतः पार्षत pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
सम सम pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अन्तको अन्तक pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
समासादय समासादय् pos=v,p=2,n=s,l=lot
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
सह सह pos=i
केशवम् केशव pos=n,g=m,c=2,n=s