Original

पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिं गदिनं स्वायतासिम् ।सुभ्रुं जटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघं दण्डपाणिम् ॥ ५९ ॥

Segmented

पिनाकिनम् वज्रिणम् दीप्त-शूलम् परश्वधिम् गदिनम् सु आयत-असिम् सुभ्रुम् जटा-मण्डली-चन्द्र-मौलिम् व्याघ्र-अजिनम् परिघम् दण्डपाणिम्

Analysis

Word Lemma Parse
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
वज्रिणम् वज्रिन् pos=a,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
शूलम् शूल pos=n,g=m,c=2,n=s
परश्वधिम् परश्वधि pos=a,g=m,c=2,n=s
गदिनम् गदिन् pos=a,g=m,c=2,n=s
सु सु pos=i
आयत आयम् pos=va,comp=y,f=part
असिम् असि pos=n,g=m,c=2,n=s
सुभ्रुम् सुभ्रु pos=a,g=m,c=2,n=s
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
मौलिम् मौलि pos=n,g=m,c=2,n=s
व्याघ्र व्याघ्र pos=n,comp=y
अजिनम् अजिन pos=n,g=m,c=2,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
दण्डपाणिम् दण्डपाणि pos=n,g=m,c=2,n=s