Original

दुर्वारणं दुर्दृशं तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम् ।दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् ॥ ५८ ॥

Segmented

दुर्वारणम् दुर्दृशम् तिग्म-मन्युम् महात्मानम् सर्व-हरम् प्रचेतसम् दिव्यम् चापम् इषुधी च आददानम् हिरण्य-वर्मानम् अनन्त-वीर्यम्

Analysis

Word Lemma Parse
दुर्वारणम् दुर्वारण pos=a,g=m,c=2,n=s
दुर्दृशम् दुर्दृश pos=a,g=m,c=2,n=s
तिग्म तिग्म pos=a,comp=y
मन्युम् मन्यु pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
प्रचेतसम् प्रचेतस् pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
इषुधी इषुधि pos=n,g=m,c=2,n=d
pos=i
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
हिरण्य हिरण्य pos=n,comp=y
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s