Original

रुद्रमीशानमृषभं चेकितानमजं परम् ।गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ॥ ५७ ॥

Segmented

रुद्रम् ईशानम् ऋषभम् चेकितानम् अजम् परम् गच्छतः तिष्ठतः वा अपि सर्व-भूत-हृदि स्थितम्

Analysis

Word Lemma Parse
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part