Original

ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् ।अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ॥ ५६ ॥

Segmented

ददर्श भृश-दुर्दर्शम् सर्व-देवैः अपि ईश्वरम् अणीयसाम् अणीयांसम् बृहत् च बृहत्तरम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
भृश भृश pos=a,comp=y
दुर्दर्शम् दुर्दर्श pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अणीयसाम् अणीयस् pos=a,g=m,c=6,n=p
अणीयांसम् अणीयस् pos=a,g=m,c=2,n=s
बृहत् बृहत् pos=a,g=m,c=5,n=p
pos=i
बृहत्तरम् बृहत्तर pos=a,g=m,c=2,n=s