Original

स तेन तपसा तात ब्रह्मभूतो यदाभवत् ।ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ॥ ५५ ॥

Segmented

स तेन तपसा तात ब्रह्म-भूतः यदा भवत् ततो विश्वेश्वरम् योनिम् विश्वस्य जगतः पतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
विश्वेश्वरम् विश्वेश्वर pos=n,g=m,c=2,n=s
योनिम् योनि pos=n,g=m,c=2,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पतिम् पति pos=n,g=m,c=2,n=s