Original

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥ ५४ ॥

Segmented

अथ अपरम् तपः तप्त्वा द्विस् ततस् ऽन्यत् पुनः महत् द्यावापृथिव्योः विवरम् तेजसा समपूरयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
द्विस् द्विस् pos=i
ततस् ततस् pos=i
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
महत् महत् pos=a,g=n,c=2,n=s
द्यावापृथिव्योः द्यावापृथिवी pos=n,g=f,c=6,n=d
विवरम् विवर pos=n,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
समपूरयत् सम्पूरय् pos=v,p=3,n=s,l=lan