Original

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ॥ ५३ ॥

Segmented

षष्टिम् वर्ष-सहस्राणि तावन्ति एव शतानि च अशोषयत् तदा आत्मानम् वायुभक्षो अम्बुज-ईक्षणः

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तावन्ति तावत् pos=a,g=n,c=2,n=p
एव एव pos=i
शतानि शत pos=n,g=n,c=2,n=p
pos=i
अशोषयत् शोषय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
अम्बुज अम्बुज pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s