Original

स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः ।ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ॥ ५२ ॥

Segmented

स तपः तीव्रम् आतस्थे मैनाकम् गिरिम् आस्थितः ऊर्ध्वबाहुः महा-तेजाः ज्वलन-आदित्य-संनिभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
आतस्थे आस्था pos=v,p=3,n=s,l=lit
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ज्वलन ज्वलन pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s