Original

व्यास उवाच ।महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् ।तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥ ५० ॥

Segmented

व्यास उवाच महान्तम् एतम् अर्थम् माम् यम् त्वम् पृच्छसि विस्मयात् तत् प्रवक्ष्यामि ते सर्वम् समाधाय मनः शृणु

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महान्तम् महत् pos=a,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
विस्मयात् विस्मय pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot