Original

या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् ।धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ।यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ॥ ५ ॥

Segmented

या शक्तिः यत् च ते वीर्यम् यत् ज्ञानम् यत् च पौरुषम् धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषो ऽस्मासु यः च ते यत् च भूयो ऽस्ति तेजः तत् परमम् मम दर्शय

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
प्रद्वेषो प्रद्वेष pos=n,g=m,c=1,n=s
ऽस्मासु मद् pos=n,g=,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भूयो भूयस् pos=i
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तेजः तेजस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot