Original

केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ ।एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ॥ ४९ ॥

Segmented

केन इमौ मर्त्य-धर्म्नः न अवधीत् केशव-अर्जुनौ एतत् प्रब्रूहि भगवन् मया पृष्टो यथातथम्

Analysis

Word Lemma Parse
केन केन pos=i
इमौ इदम् pos=n,g=m,c=2,n=d
मर्त्य मर्त्य pos=n,comp=y
धर्म्नः धर्मन् pos=n,g=m,c=2,n=d
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
एतत् एतद् pos=n,g=n,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
यथातथम् यथातथ pos=a,g=n,c=2,n=s