Original

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ॥ ४८ ॥

Segmented

उत्सहन्ते ऽन्यथा कर्तुम् एतद् अस्त्रम् मया ईरितम् तद् इदम् केवलम् हत्वा युक्ताम् अक्षौहिणीम् ज्वलत्

Analysis

Word Lemma Parse
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
ऽन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
एतद् एतद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
केवलम् केवल pos=a,g=n,c=1,n=s
हत्वा हन् pos=vi
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
ज्वलत् ज्वल् pos=va,g=n,c=1,n=s,f=part