Original

अधरोत्तरमेतद्वा लोकानां वा पराभवः ।यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥ ४६ ॥

Segmented

अधर-उत्तरम् एतद् वा लोकानाम् वा पराभवः यद् इमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः

Analysis

Word Lemma Parse
अधर अधर pos=a,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वा वा pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
वा वा pos=i
पराभवः पराभव pos=n,g=m,c=1,n=s
यद् यत् pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
जीवतः जीव् pos=v,p=3,n=d,l=lat
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s