Original

भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् ।अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥ ४५ ॥

Segmented

भो भो माया यदृच्छा वा न विद्मः किम् इदम् भवेत् अस्त्रम् तु इदम् कथम् मिथ्या मम कः च व्यतिक्रमः

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
माया माया pos=n,g=f,c=1,n=s
यदृच्छा यदृच्छा pos=n,g=f,c=1,n=s
वा वा pos=i
pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
मिथ्या मिथ्या pos=i
मम मद् pos=n,g=,c=6,n=s
कः pos=n,g=m,c=1,n=s
pos=i
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s