Original

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह ।सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥ ४४ ॥

Segmented

तम् द्रौणिः अग्रतो दृष्ट्वा स्थितम् कुरु-कुल-उद्वहैः सन्नकण्ठो ऽब्रवीद् वाक्यम् अभिवाद्य सु दीन-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अग्रतो अग्रतस् pos=i
दृष्ट्वा दृश् pos=vi
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
सन्नकण्ठो सन्नकण्ठ pos=a,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
सु सु pos=i
दीन दीन pos=a,comp=y
वत् वत् pos=i