Original

ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् ।आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ॥ ४३ ॥

Segmented

ततः स्निग्ध-अम्बुद-आभासम् वेदव्यासम् अकल्मषम् आवासम् च सरस्वत्याः स वै व्यासम् ददर्श ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्निग्ध स्निग्ध pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
आभासम् आभास pos=n,g=m,c=2,n=s
वेदव्यासम् वेदव्यास pos=n,g=m,c=2,n=s
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s
आवासम् आवास pos=n,g=m,c=2,n=s
pos=i
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
व्यासम् व्यास pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i