Original

ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः ।धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात् ॥ ४२ ॥

Segmented

ततो द्रौणिः धनुः न्यस्य रथात् प्रस्कन्द्य वेगितः धिग् धिक् सर्वम् इदम् मिथ्या इति उक्त्वा सम्प्राद्रवद् रणात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
न्यस्य न्यस् pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
वेगितः वेगित pos=a,g=m,c=1,n=s
धिग् धिक् pos=i
धिक् धिक् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
सम्प्राद्रवद् सम्प्रद्रु pos=v,p=3,n=s,l=lan
रणात् रण pos=n,g=m,c=5,n=s