Original

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ॥ ४१ ॥

Segmented

चिन्तयित्वा तु राज-इन्द्र ध्यान-शोक-परायणः निःश्वसन् दीर्घम् उष्णम् च विमनाः च भवत् तदा

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ध्यान ध्यान pos=n,comp=y
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
विमनाः विमनस् pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i