Original

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ॥ ४० ॥

Segmented

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सु दुःखितः मुहूर्तम् चिन्तयामास किम् तु एतत् इति मारिष

Analysis

Word Lemma Parse
विमुक्तौ विमुच् pos=va,g=m,c=2,n=d,f=part
pos=i
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
मारिष मारिष pos=n,g=m,c=8,n=s