Original

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥ ४ ॥

Segmented

ततो द्रुतम् अतिक्रम्य सिंह-लाङ्गूल-केतनम् सव्यसाची महा-इष्वासम् अश्वत्थामानम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुतम् द्रुतम् pos=i
अतिक्रम्य अतिक्रम् pos=vi
सिंह सिंह pos=n,comp=y
लाङ्गूल लाङ्गूल pos=n,comp=y
केतनम् केतन pos=n,g=m,c=2,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan