Original

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ॥ ३९ ॥

Segmented

तौ अक्षतौ प्रमुदितौ दध्मतुः वारिज-उत्तमौ दृष्ट्वा प्रमुदितान् पार्थान् त्वदीयाः व्यथिताः अभवन्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अक्षतौ अक्षत pos=a,g=m,c=1,n=d
प्रमुदितौ प्रमुद् pos=va,g=m,c=1,n=d,f=part
दध्मतुः धम् pos=v,p=3,n=d,l=lit
वारिज वारिज pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
प्रमुदितान् प्रमुद् pos=va,g=m,c=2,n=p,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan